खद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद, स्थैर्य्ये । वधे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-वधे तु सकं-सेट् ।) खदति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद¦ स्थैर्य्यै अक॰ बधे सक॰ भ्वा॰ पर॰ सेट्। खदति अखादीत्-[Page2464-a+ 38] अखदीत् चखाद। प्रनिखदति।
“तथाखदन्निःसरण-वद्भवति तथा निस्रवति” शत॰ ब्रा॰

१ ।

७ ।

४ ।

१० अल्पतर-त्वादस्थिरमगाढबलम्” भाष्यम्।

खद¦ पु॰ खद--बा॰ भावे अप्।

१ स्थिरत्वे। तस्मै हितादिगवादि॰ यत्। स्वद्य स्थिरत्वहिते त्रि॰। खद्यपत्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद¦ r. 1st cl. (खादति)
1. To be steady or firm.
2. To hurt or kill.
3. To eat. r. 10th cl. (खदयति) To cover.

"https://sa.wiktionary.org/w/index.php?title=खद&oldid=498380" इत्यस्माद् प्रतिप्राप्तम्