खद्योतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योतः, पुं, (खं आकाशं द्योतयतीति । द्युत् दीप्तौ + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।) सूर्य्यः । इति जटाधरः ॥ (यथा, भाग- वते । ४ । २९ । १० । “खद्योताविर्म्मुखी चात्र नेत्रे एकत्र निर्म्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षषेश्वरः ॥” नेत्रस्य हि सूर्य्याधिष्टातृतया रूपादिदर्शनशक्ति- रिति प्रसिद्धेस्तथात्वम् ॥ खे आकाशे द्योतते इति । द्युत् + अच् ।) कीटविशेषः । जोनाक पोका इति भाषा । तत्पर्य्यायः । ज्योतिरिङ्गणः २ । इत्यमरः । २ । ५ । २८ ॥ खज्योतिः ३ प्रभाकीटः ४ उपसूर्य्यकः ५ । इति राजनिर्घण्टः ॥ ध्वान्तो- न्मेषः ६ तमोमणिः ७ दृष्टिबन्धुः ८ तमोज्योतिः ९ ज्योतिरिङ्गः १० निमेषकः ११ । इति शब्द- रत्नावली ॥ (यथा, श्रीमद्भागवते । ६ । १६ । ४६ । “विदितमनन्तसमस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=खद्योतः&oldid=498391" इत्यस्माद् प्रतिप्राप्तम्