खन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खन, उ ञ विदारे । इति कविकल्पद्रुमः ॥ (भ्वां- उभं-सकं-सेट् ।) उ, खनित्वा खान्त्वा । ञ, तृषितो जाह्नवीतीरे कूपं खनति दुर्म्मतिः । खनते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खन¦ विदारे भ्वा॰ उभ॰ सक॰ सेट्। खनति ते--अखानीत्--अख-नीत् अखनिष्ट खायात्--खन्यात्। चखान चखतुः चखे,खातम् खनित्रं खेयम्। खनिता। खनित्वा--खात्वा खानः। खनितुम्। खनन् खनमानः। खायते खन्यते खनिः खनकः। [Page2465-b+ 38]
“इमां खनाम्योषधिम्” ऋ॰

१० ।

१४

५ ।

२१ ।
“अभ्रि-रसि नार्य्यसि त्वया वयमग्निं शकेम खनितुम्” यजु॰।

१०
“त्वां गन्धर्वा अखनन्” यजु॰

१२ ,

९८ ।
“यथा खनन्खनित्रेण नरोवार्य्यधिगच्छति” मनुः।
“अगस्त्यः खन-मानः खनित्रैः” ऋ॰

१ ,

१७

९६ । अभि + आभिमुख्येन सर्वतश्च खनने।
“यो हीहामिखनेदप्एवाभिविन्देत्” शत॰ ब्रा॰

११ ,

१ ,

६ ,

१६ । अव + अधःखनने। अवखनति अवखातः। आ + समन्तात् खनने आखरः आखनः आखुः। उद् + उत्पाटने
“फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” (कलमाः)।
“त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः!”
“वङ्गानुत्खाय तरसाउत्खातलोकत्रयकण्टकोऽपि” रघुः। नि + निधाने सक॰
“निचखान जयस्तम्भम्” वसु-धायां निचख्नतुः”
“अष्टादशद्वीपनिखातयूपः” रघुः
“विषादशङ्कुश्च मतौ निचख्ने” भट्टिः। निस् + निर् + निष्क्रामणे
“समुद्रान्निरखनंस्तीक्ष्णाभि-रभ्रि भः” शत॰ ब्रा॰

७ ।

५ ।

२ ।

५२ । परि + परितः खनने परिखा उत्पाटने च
“कण्टकिक्षीरि-णस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्व॰

२ ।

७५ वि + विशेषेण खनने।
“यत्ते भूमिं विखनामि क्षिप्रं तदपि-रोहतु” अथ॰

१२ ।

१ ।

३५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खन (उ,) खनु¦ r. 1st cl. (खनति-ते)
1. To dig or delve.
2. To hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खन mfn. digging , rooting up AV. xvi , 1 , 3 (See. मृत्-ख्)

"https://sa.wiktionary.org/w/index.php?title=खन&oldid=498395" इत्यस्माद् प्रतिप्राप्तम्