खनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनकः, पुं, (खन् + “शिल्पिनि ष्वुन् ।” ३ । १ । १४५ । इति वुन् स च षित् ।) उन्दुरुः । सन्धितस्करः । सि~देल चोर इति भाषा । भूमिवित्तज्ञः । स्वर्णाद्युत्पत्तिस्थानज्ञः । इति हेमचन्द्रः ॥ (स्वनामप्रसिद्धो विदुरस्य बन्धुविशेषः । यथा, महाभारते जतुगृहे । १ । १४८ । १ । “विदुरस्य सुहृत् कश्चित् खनकः कुशलो नरः ॥”)

खनकः, त्रि, (खन् + वुन् ।) अवदारकः । खनन- कर्त्ता । इति मेदिनी ॥ (यथा, गोः रामा- यणे । १ । १२ । ६ । “स्थापत्ये चेह स्थाप्यन्तां वृद्धाः परमधार्म्मिकाः । कर्म्मान्तिका लिपिकरा वर्धकाः खनका अपि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनक पुं।

मूषकः

समानार्थक:अधोगन्तृ,खनक,वृक,पुन्ध्वज,उन्दुर,उन्दुरु,मूषक,आखु,वृष

2।5।12।1।2

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

 : स्वल्पमूषकजातिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनक¦ पु॰ खन--वुन्।

१ मूषिके,

२ सन्धिचौरे च।

३ भूविदारके(कोडा) त्रि॰ हेम॰
“विदुरस्य सुहृत् कश्चित् खतकःकुशलोऽस्म्यहम्” भा॰ आ॰

१४

७ अ॰।

४ स्वर्ण्णाद्युत्-पत्तिस्थाने आकरे मेदि॰।
“पुरी समन्ताद्विहिता सप-ताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनकातथा” भा॰ व॰

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनक¦ mfn. (-कः-की-कं)
1. Tearing, dividing.
2. Digging, &c. m. (-कः)
1. A rat.
2. A housebreaker.
3. A miner. E. खन् to dig, affix ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनक [khanaka], a. [खन्-वुन्]

Digging, dividing.

A digger, excavator; Rām.2.8.1.

कः A miner; Mb.3.15.5.

A house-breaker.

A rat.

A mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनक m. one who digs , digger , excavator MBh. iii , 640 R.

खनक m. a miner L.

खनक m. a house-breaker , thief L.

खनक m. a rat L.

खनक m. N. of a friend of विदुरMBh. i , 5798 f.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHANAKA : A messenger sent by Vidura, secretly to the Pāṇḍavas who were living in the wax-house. Vidura sent a message through Khanaka to the effect that Duryodhana had decided to set fire to the wax- house employing Purocana to do it on the 14th night of the dark lunar fortnight. (M.B. Ādi Parva, Chapter 147).


_______________________________
*4th word in right half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खनक&oldid=498396" इत्यस्माद् प्रतिप्राप्तम्