सामग्री पर जाएँ

खनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खननम्, क्ली, (खन् + भावे ल्युट् ।) विदारणम् । खो~डन खोदन इति च भाषा । यथाह कश्चित् । “पश्य त्वं खननं नखेन तद्भूदालोक्य मूकः शठः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खननम् [khananam], [खन्-ल्युट्]

Digging, excavating.

Burying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनन n. the act of digging or excavating Das3. Bhartr2. PSarv. etc.

खनन n. digging into the earth , burying PSarv. Ragh. viii , 25 Sch.

"https://sa.wiktionary.org/w/index.php?title=खनन&oldid=498397" इत्यस्माद् प्रतिप्राप्तम्