खनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनिः, स्त्री, (खन विदारे + “खनिकष्यञ्ज्यसीति ।” उणां । ४ । १३९ । इति इन् ।) रत्नाद्युत्पत्तिस्थानम् । खानि इति भाषा ॥ (यथा, रघुः । १८ । २२ । “उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥”) तत्पर्य्यायः । आकरः २ । इत्यमरः । २ । ३ । ७ ॥ खानी ३ खनी ४ खानिः ५ । इति शब्दरत्ना- वली ॥ गञ्जा ६ । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनि स्त्री।

रत्नाद्युत्पत्तिस्थानम्

समानार्थक:खनि,आकर

2।3।7।1।1

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः। उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनि¦ f. (-निः or -नी) A mine, especially of precious stones; when used in composition with आकर, more commonly a mine of the precious metals. E. खन् to dig, इन् affix, and ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनिः [khaniḥ] नी [nī], नी f. [खन्-इन् वा ङीप्]

A mine (of jewels); खनिभिः सुषुवे पत्नम् R.17.66;18.22; Mu.7.31.

A cave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनि mfn. ( Un2. )digging or rooting up AV. xvi , 1 , 7

खनि f. a mine ( esp. of precious stones) Ragh. xvii , 66 ; xviii , 21 VarBr2S. lxxx , 10 Vop.

खनि f. a quarry , cave W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनि स्त्री.
वह स्थान जहाँ मिट्टी खोदी जाती है आप.श्रौ.सू. 2.2.3 (भाष्य. यतः पांसव उपात्ताः स प्रदेशः); बौ.श्रौ.सू. 22.1.

"https://sa.wiktionary.org/w/index.php?title=खनि&oldid=498399" इत्यस्माद् प्रतिप्राप्तम्