सामग्री पर जाएँ

खनित्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रम्, क्ली, (खन् + “अर्त्तिलूधूसूखनेति ।” । ३ । २ । १८४ । इत्र ।) अस्त्रविशेषः । खन्ता इति भाषा । तत्पर्य्यायः । अघदारणम् । इत्यमरः । २ । ९ । १२ ॥ (“तथाहि भागवते । ७ । २ । १५ । “केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रम् [khanitram], [खन्-इत्र P.III.2.184] A spade, hoe, a pick-axe; अगस्त्यः खनमानः खनित्रैः Rv.1.179.6.

"https://sa.wiktionary.org/w/index.php?title=खनित्रम्&oldid=316019" इत्यस्माद् प्रतिप्राप्तम्