सामग्री पर जाएँ

खनित्रिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रिम¦ त्रि॰ खननेन निर्वृत्तम् खन--भावे बा॰ क्त्रि-मप् च। खनननिर्वृत्ते।
“खनित्रिमा उत वा याःसर्वजाः” ऋ॰

७ ।

४९ ।

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रिम [khanitrima], a. Ved. Produced by digging; खनित्रिमा उत वा याः स्वयंजाः Rv.7.49.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रिम mf( आ)n. produced by digging RV. vii , 49 , 2

खनित्रिम mf( आ)n. त्रिमAV. i , 6 , 4 ; v , 13 , 9 ; xix , 2 , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khanitrima, ‘produced by digging,’ as an epithet of āpaḥ, ‘waters,’ clearly refers to artificial water channels used for irrigation, as practised in the times of the Rigveda[१] and the Atharvaveda.[२]

  1. vii. 49, 2.
  2. i. 6, 4;
    xix. 2, 2.

    Cf. Zimmer, Altindisches Leben, 236;
    Muir, Sanskrit Texts, 5, 466.
"https://sa.wiktionary.org/w/index.php?title=खनित्रिम&oldid=473311" इत्यस्माद् प्रतिप्राप्तम्