खनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनी, स्त्री, (खनि + वा ङीष् ।) रत्नाद्युत्पत्ति- स्थानम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख(नि)नी¦ स्त्री खन--इत् वा ङीप्। धातुरत्नात्युत्पत्तिस्थाने[Page2466-a+ 38]

१ आकरे
“खनिभिः सुषुवे रत्नम्”
“रत्नोपहारैरुदितैःखनिभ्यः” रघुः।

२ भूविदारणे च।

३ आधारमात्रे
“षष्टिःषट् च बरा योषित् अङ्गलक्षणसत्खनी” काशी॰

३७ अ॰।

४ खाते गर्त्ते
“धृतगम्भीरखनीखनीलिम” नैष॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनी f. a mine L.

खनी (f. of नSee. )

"https://sa.wiktionary.org/w/index.php?title=खनी&oldid=498402" इत्यस्माद् प्रतिप्राप्तम्