खरध्वंसी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरध्वंसी [न्,] पुं, (खरं स्वनामविश्रुतं राक्षसं ध्वंसयतीति । ध्वन्स् + णिच् + णिनिः ।) श्रीरामः । इति शब्दरत्नावली ॥ (खरं कंसचरं दैत्यं ध्वंसयतीति । कृष्णः । इति व्युत्पत्ति- लब्धोऽर्थः ॥)

"https://sa.wiktionary.org/w/index.php?title=खरध्वंसी&oldid=498429" इत्यस्माद् प्रतिप्राप्तम्