खरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरा, स्त्री, (खं आकाशं लाति गृह्णातीति । ला + कः । लस्य रत्वम् ।) देवताडवृक्षः । इत्यमरः । २ । ४ । ६९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरा स्त्री।

देवतालः

समानार्थक:वेणी,खरा,गरी,देवताड,जीमूत

2।4।69।1।2

वेणी खरा गरी देवताडो जीमूत इत्यपि। श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरा¦ स्त्री खमाकाशं लाति ला--क लस्य रः। देवताडवृक्षेअमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरा f. Andropogon serratus L.

"https://sa.wiktionary.org/w/index.php?title=खरा&oldid=498446" इत्यस्माद् प्रतिप्राप्तम्