खरोष्टी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरोष्टी [kharōṣṭī], A kind of alphabet; Lv.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरोष्टी f. a kind of written character or alphabet Lalit. x , 29

खरोष्टी f. रोट्ठिJain.

"https://sa.wiktionary.org/w/index.php?title=खरोष्टी&oldid=316711" इत्यस्माद् प्रतिप्राप्तम्