खर्जु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जु¦ पु॰ खर्ज--उन्।

१ कण्डूभेदे (चुलकानि)

२ खर्जूरीवृक्षे

३ कीटभेदे च हेमच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जुः [kharjuḥ], f.

Scratching.

The date-tree.

The Dhattūra plant.

A worm, a kind of insect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जु f. scratching , itching , itch , scab L.

खर्जु f. a kind of insect , worm L.

खर्जु f. the wild date tree L.

"https://sa.wiktionary.org/w/index.php?title=खर्जु&oldid=498463" इत्यस्माद् प्रतिप्राप्तम्