खर्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्ब(र्व)¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। ख(र्ब)र्वति अख-र्बी(र्वी)त्। चख(र्ब)र्व। गतिरत्र नीचतगतिः खर्ब-शब्ददर्शनात्। अन्त्यस्थान्त्यस्तु गर्वे इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्ब¦ r. 1st cl. (खर्वति) To go, to move to or towards.

"https://sa.wiktionary.org/w/index.php?title=खर्ब&oldid=498472" इत्यस्माद् प्रतिप्राप्तम्