खर्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्मम् [kharmam], 1 Silk.

Valour.

Harshness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्म n. harshness , Va1sav. 288

खर्म n. = पौरुष(virility , for पारुष्य?) L.

खर्म n. wove silk , Va1sav. 288.

"https://sa.wiktionary.org/w/index.php?title=खर्म&oldid=498474" इत्यस्माद् प्रतिप्राप्तम्