खर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्व पुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।4।4

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

खर्व पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

2।6।46।1।3

विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः। खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

खर्व पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

3।1।70।2।3

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्व(र्ब)¦ पु॰ खर्व--गर्वे अच्।

१ कुवेरनिविशेषि शब्दरत्ना॰।

२ कुब्जक वृक्षे अन्त्यस्थमध्यः राजनि॰ तस्य गन्धस्योत-[Page2469-a+ 38] कटतया गर्वहेतुत्वात् तथात्वम्। खर्ब--गतौ अच्। वर्ग्य-मध्यः

३ ह्रस्वे

४ वामने त्रि॰ अमरः
“खर्बे! गर्वसमूह-पूरिततनो!” तारास्तोत्रम्।

५ संख्याभेदे (सहस्रकोटौ)
“अर्बुदमब्जं खर्बनिखर्ब” मिति लीलावती।

६ तत्संख्याते च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्व mfn. (See. अ-, त्रि-)mutilated , crippled , injured , imperfect TS. ii , 5 , 1 , 7

खर्व mfn. low , dwarfish L.

खर्व mn. a large number (either 10 , 000 , 000 , 000 [ L. ],or 37 cyphers preceded by 1 R. vi , 4 , 59 )

खर्व m. N. of one of the nine निधिs or treasures of कुबेरL.

खर्व m. Rosa moschata L.

"https://sa.wiktionary.org/w/index.php?title=खर्व&oldid=498475" इत्यस्माद् प्रतिप्राप्तम्