सामग्री पर जाएँ

खर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्व् [kharv], (खर्वति, खर्वित)

To go, move, go towards.

To be proud. खर्व (-र्ब) a. [खर्व्-अच्]

Mutilated, crippled, imperfect; Yv. Ts.2.5.1.7.

Dwarfish, low, short in stature. -र्वः, -र्वम् A large number (1,,,).

N. of one of the treasures of Kubera. -Comp. -इतर a. not small, great; प्रमुदितहृदः सर्वे खर्वेतरस्मयसंगताः Śiva. B.22.71. -शाख a. dwarfish, small, short.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्व् (= गर्व्) cl.1 P. वति, to be proud or haughty Dha1tup. xv , 73.

"https://sa.wiktionary.org/w/index.php?title=खर्व्&oldid=317111" इत्यस्माद् प्रतिप्राप्तम्