खलति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलतिः, पुं, (स्खलन्ति केशा अस्मात् । स्खल सञ्चलने + “खलतिः ।” उणां ३ । ११२ । इति निपातनात् साधुः ।) इन्द्रलुप्तरोगयुक्तः । टाक- पडा माथा इति भाषा । तत्पर्य्यायः । खल्वाटः २ ऐन्द्रलुप्तिकः ३ शिपिविष्टः ४ वभ्रु- रथः ५ । इति हेमचन्द्रः ॥ खल्लीटः ६ । इति त्रिकाण्डशेषः । खल्लिटः ७ । इति शब्दरत्नावली ॥ (“रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ॥ प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः । रोमकूपान् रुणद्ध्यस्य तेबान्येषामसम्भवः ॥ तदिन्द्रलुप्तं रूढ्याञ्च प्राहुश्चाचेति चापरे । खलतेरपि जन्मैवं सदनं तत्र तु क्रमात् ॥” इति वाभट्टे उत्तरस्थाने त्रयोविंशेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलति¦ पु॰ स्खलन्ति केशाः अस्मात् भीमा॰ अपादाने अतिपृषो॰। (टाक)

१ इन्द्रलुप्तरोगे तच्छब्दे विवृतिः।

२ तद्वति त्रि॰ स्त्रियां वा ङीप्। तद्रोगयुक्तपरत्वे कडा॰कर्मधा॰ परनि॰। युवखलतिः खलतियुवा।
“अवभृथेष्ट्य-न्तेइत्युपक्रमे
“पिङ्गलखलतिविक्लिषशुक्लस्य मूर्द्धनि जुहोति” कात्या॰ श्रौ॰

२० ,

८ ,

१८ ,
“खलतिः खल्लाटः” कर्कः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलति [khalati], a. Bald-headed, bald; युवखलतिः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलति mfn. ( g. भीमा-दि; ifc. or in comp. g. कडारा-दि; खल्Un2. )bald-headed , bald VS. TS. S3Br. xiii Ka1tyS3r. etc.

खलति m. baldness Sa1y. on RV. viii , 102 (See. कुल्व, खल्लिट, etc. )

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चये
2.4.12
सम्बिभर्ति सम्बिभृते सम्भरति सम्भरते सञ्चिनोति सञ्चिनुते खलति सम्भाण्डयते राशीकरोति राशीकुरुते समूहति समूहते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलति¦ mfn. (-तिः-तिः or -ती-ति) Bald, baldheaded. E. स्खल् to fall, Unadi affix अतच् इ inserted, and स rejected.

"https://sa.wiktionary.org/w/index.php?title=खलति&oldid=498482" इत्यस्माद् प्रतिप्राप्तम्