खलु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु, व्य, (खल् + बाहुलकात् उन् ।) निषेघः । वाक्यालङ्कारः । (यथा, माघे । २ । ७० । “सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना । निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥” “अत्राद्यखलुशब्दः प्रतिषेधार्थे द्वितीयः वाक्या- लङ्कारे ॥” इति तट्टीकायां मल्लिनाथः ॥) जिज्ञासा । (यथा, गणरत्ने । “स खल्वधीते वेदम् ?”) अनु- नयः । इत्यमरः । ३ । ४ । १८ ॥ (यथा, गणरत्ने । “न खलु न खलु मुग्धे ! साहसं कार्य्यमेतत्” ॥) निश्चितम् । (यथा, कुमारे । ४ । २८ । “दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥”) पदवाक्यादिपूरणम् । (यथा, रामायणे । ३ । ४१ । ६ । “वध्याः खलु न वध्यन्ते सचिवास्तव रावण ! । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्व्वशः ॥”) वीप्सा । इति शब्दरत्नावली ॥ (यथा, -- शाकुन्तले १ मे अङ्के । “न खलु न खलु वाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तूलराशाविवाग्निः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु अव्य।

अनुनयः

समानार्थक:ननु,खलु,अयि

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

खलु अव्य।

जिज्ञासा

समानार्थक:खलु

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

खलु अव्य।

निषेधः

समानार्थक:निर्,खलु,नहि,अ,नो,नापि

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

खलु अव्य।

वाक्यालङ्कारः

समानार्थक:खलु

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु¦ अव्य॰ खल--उन्। निषेधे एतदर्थयोगे धातोःक्त्वा
“निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्” माघः
“खल्विति

१ निषेध

२ वाक्यालङ्कार

३ जिज्ञासा

४ ऽनुनय

५ नियमेषु” गणरत्नोक्तेषु वाक्यालङ्कारादिषु च तत्रवाक्यालङ्कारे
“खलु वाचिकम्” जिज्ञासायां
“स खल्व-धीते वेदम्”। अनुनये
“न खलु न खलु मुग्धे! साहसंकार्य्यमेतत्”। नियमे (अवधारणे)
“प्रवृत्तिसाराः खलुमादृशां धियः” प्रवृत्तिसारा एवेत्यर्थः” गणरत्नम्। [Page2470-b+ 38] जिज्ञासार्थे
“न खलूग्ररुषा पिनाकिना” कुमा॰।

६ निश्चये

७ वाक्यपादपूरणे

८ वीप्सायायां शब्दरत्ना॰। तत्र निश्चये
“न खलु प्रेम चलं सुहृज्जने” कुमा॰।
“न खलु वय-ममुष्य दानयोग्याः” माघः।
“न खल्वनिर्जित्य” रघुं
“कृतीभवान्” रघुः। वाक्यालङ्कारे
“सर्वं प्रियं खलु भव-त्यनुरूपचेष्टम्” माघः।
“वंश्या गुणाः खल्वपि लोक-कान्ताः” रघुः। वीप्सा व्याप्तिः
“काले खलु समारब्धाःफलं बघ्नन्ति नीतयः” रघुः। काले समारब्धानीतयःफलजननव्यापिका इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु¦ ind.
1. A particle of prohibition.
2. An expletive.
3. An expres- sion of endearment or conciliation.
4. An expression indicating inquiry.
5. An expression of asseveration or ascertainment, (certainly, indeed.)
6. Only. खल् to gather, affix उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु [khalu], ind. A particle implying: (a)

Certainly, surely, verily, indeed; मार्गे पदानि खलु ते विषमीभवन्ति Ś.4.15; अनुत्सेकः खलु विक्रमालङ्कारः V.1; न खल्वनिर्जित्य रघुं कृती भवान् R.3.51. (b) Now, now then, now further; Rv.1.34.14.

Entreaty, conciliation ('pray'); न खलु न खलु बाणः सन्निपात्योयमस्मिन् Ś.1.1; न खलु न खलु मुग्धे साहसं कार्यमेतत् Nāg.3.

Inquiry; न खलु तामभिक्रुद्धो गुरुः V.3. (= किं अभिक्रुद्धो गुरुः); न खलु विदितास्ते तत्र निवसन्तश्चाणक्य- हतकेन Mu.2; न खलूग्ररुषा पिनाकिना गमितः सा$पि सुहृद्गतां गतिम् Ku.4.24.

Prohibition (with gerunds); निर्धारिते$थ लेखेन खलूक्त्वा खलु वाचिकम् Śi.2.7.

Reason (for); न विदीर्ये कठिनाः खलु स्त्रियः Ku.4.5. (G. M. cites this as an illustration of विषाद or dejection); विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् 4.1.

खलु is sometimes used as an expletive.

Sometimes only to add grace to the sentence (वाक्यालङ्कार); Bṛi. Up.1.3.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु ind. (as a particle of asseveration) indeed , verily , certainly , truly R. S3ak. etc.

खलु ind. (as a continuative particle) now , now then , now further RV. x , 34 , 14 TS. etc. ; (as a particle in syllogistic speech) but now , = Lat. atqui TBr. S3Br. etc.

खलु ind. ([ खलुis only exceptionally found at the beginning of a phrase ; it is frequently combined with other particles , thus अथ ख्, उ ख्, वै ख्, ख् वै, = now then , now further TS. TBr. S3Br. etc. ; in later Sanskrit खलुfrequently does little more than lay stress on the word by which it is preceded , and is sometimes merely expletive ; it is also a particle of prohibition (in which case it may be joined with the ind.p. [ खलु कृत्वा, " desist from doing that "] Nir. i , 5 [also तम्] Pa1n2. 3-4 , 18 S3is3. ii , 70 ) ; or of endearment , conciliation , and inquiry L. ; न खलु, by no means , not at all , indeed not R. etc. ])

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHALU : A river of ancient India. (M.B. Bhīṣma Parva, Chapter 9, Stanza 28).


_______________________________
*3rd word in right half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खलु&oldid=498497" इत्यस्माद् प्रतिप्राप्तम्