खल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्लः, पुं, (खलतीति क्विप् खल् तं लातीति । ला आदाने + कः ।) वस्त्रप्रभेदः । गर्त्तः । चर्म्म । चातकपक्षी । इति मेदिनी ॥ दृतिः । इति हेमचन्द्रः ॥ मशक इति भाषा । औषध- मर्द्दनपात्रम् । खल इति भाषा । इति वैद्यकम् ॥ (“अजाशकृत्तुषाग्निञ्च भूगर्भे द्वितयं क्षिपेत् । तस्योपरिस्थितं खल्लं तप्तखल्लमिति स्मृतम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्ल¦ पु॰ खलति क्विप् खल् तं लाति ला--क।

१ वस्त्रभेदे

२ गर्त्ते

३ चर्म्मणि

४ चातकविहगे पु॰ स्त्री॰ मेदि॰। स्त्रियां जातित्वात् ङीष्।

५ दृतौ चर्म्मभयपात्रे(मसक) हेम॰।

६ औषधमर्द्दनपात्रे (खल) वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्ल¦ m. (-ल्लः)
1. A kind of cloth or clothes, leather garments.)
2. A canal, a cut, a creek, a trench, a deep hole.
3. The Chataka, a kind of cuckoo.
4. Leather.
5. A leather water bag.
6. A mill, a stone or vessel for grinding drugs, &c. f. (-ल्ली) Shooting pain in the extremities. E. खल collecting, &c. and ल what gets; also खल्लक m. (-कः)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्लः [khallḥ], 1 A stone or vessel for grinding drugs, a mill.

A pit.

Leather.

The Chātaka bird.

A leather water-bag.

A canal, trench. -ल्ली Shooting pain in the extremities; Charaka 6.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्ल m. a little case or cap formed by rolling up paper etc. (used for holding any small articles of grocery) Sus3r. i , vi

खल्ल m. (= खल्व)a mill , stone or vessel for grinding drugs Bhpr.

खल्ल m. a kind of cloth or clothes L.

खल्ल m. leather , leather garments L.

खल्ल m. a leather water-bag L.

खल्ल m. a canal , cut , creek , trench L.

खल्ल m. the चातक(kind of cuckoo) L.

खल्ल n. a slender waist L.

खल्ल n. vi Bhpr. vii , 36 , 160 f.

खल्ल n. (= खलि)Pinus longifolia Npr.

"https://sa.wiktionary.org/w/index.php?title=खल्ल&oldid=498499" इत्यस्माद् प्रतिप्राप्तम्