खस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खसः, पुं, (खं हस्तादीन्द्रियं स्यति निश्चलीकरो- तीति । सो + कः ।) पामा । खोस इति भाषा ॥ तत्पर्य्यायः । पाम २ कच्छूः ३ विचर्च्चिका ४ इति हेमचन्द्रः ॥ (पामन्शब्दोस्य विवरणं व्याख्येयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस(श)¦ पु॰ देशभेदे त्रिका॰। तस्य दन्त्यमध्यता मन्वादौ दृश्यतेक्वचित् तालव्यमध्यता च तेनोभयरूपता। स च देशःवृ॰ स॰ कूर्म्मविभागे

१४ अ॰ पूर्वस्यामुक्तः
“अथ पूर्वस्यामि-त्युपक्रमे
“खशमगधशिविरगिरिमिथिलसमतटोड्राश्व-वदनदन्तुरकाः”। सोऽभिजनोऽस्य, तद्देशस्य राजा वाअण्। खास(श)। तद्देशवासिनि तद्देश नृपे च बहुषुतु अणो लुक्। ख(शा)सास्तद्देशवासिनः तन्नृपाश्च। तेच शनकैः क्रियालोपात् वृषलत्वं गताः यथाह मनुः
“शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः। वृषलत्वंगता लोके ब्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाःकाम्बोजा जवनाः शकाः। पारदापह्नवाश्वीनाः किरातादरदाः खसाः”।
“खसांस्तु खारांश्चोलांश्चमद्रान् किष्कि-न्धकांस्तथा हरि॰

१४ अ॰।
“खसा एकासनाह्यर्हाःप्रदरादीर्घवेणवः” भा॰ स॰

५१ अ॰।
“अङ्गवङ्गखसेष्वेवनान्यदेशे कदाचन” सू॰ चि॰।

३ मुरानामगन्धद्रव्ये शब्दच॰

४ कश्यपपत्नीभेदे दक्षकन्यान्तरे स्त्री यथा गरुडपु॰

६ अ॰
“धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम्। अदितिर्दितिर्दनुः काला क्षतायुः सिंहिका मुनिः। कद्रूःप्रधा इरा क्रोधा विनता सुरभिः खशा(सा)”।
“इरा वृक्षलतावल्लीतृणजातीश्च सर्वशः। खशा(सा) च यक्षरक्षांसि सुषुवेऽप्सरसस्तथा” तत्रैव तत्प्रजोक्तिः।

खस¦ पु॰ खानि इन्द्रियाणि स्यति निश्चलीकरोति सो--क। (खोस) (पाच्डा) ख्याते

१ रोगभेदे।

२ देशभेदे

३ सव-र्णायां व्रात्यक्षत्रियाजाते जातिभेदे
“झल्लो मल्लश्च राज-न्याद्व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसोद्रविड एव च” मनुः। (खसखस्) इति ख्याते वृक्षेभावप्र॰ खसतिलशब्दो दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस¦ m. (-सः) Itch, scab.
2. A man of a country or tribe considerd to be a degraded Kshetriya: the Khasas inhabit the mountains surroun- ding Kashmir. f. (-सा) The mother of the imps or goblins.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खसः [khasḥ], 1 Itch, scab.

N. of a mountainous country to the North of India; see खश.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस m. itch , scab , any irritating disease of the skin L.

खस m. pl. N. of a people and of its country (in the north of India) Mn. x , 44 MBh. Hariv. AV. Paris3. etc.

खस m. a native of that country (considered as a degraded क्षत्रिय) Mn. x , 22

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHASA(M) : A country in ancient India. (M.B. Droṇa Parva, Chapter 122, Stanza 41).


_______________________________
*6th word in right half of page 410 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खस&oldid=498513" इत्यस्माद् प्रतिप्राप्तम्