खा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खा¦ स्त्री खन--कर्मणि विट् आत्। नद्याम् निघ॰ खन--कर्त्तरि विट् आत्।

२ खनितरि त्रि॰ विसखाः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खा f. a fountain , well RV. ii , 28 , 5 ( खाम् ऋतस्य, See. Zend aSahe@khAo) and vi , 36 , 4

खा f. ([ cf. Gk. ? ; Lat. halo.])

खा mfn. digging( ifc. e.g. कूप-; बिस-खा) Pa1n2. 3-2 , 67.

खा See. खन्, p. 337 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=खा&oldid=498523" इत्यस्माद् प्रतिप्राप्तम्