खाण्डवप्रस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाण्डवप्रस्थ¦ पु॰ इन्द्रप्रस्थे युधिष्ठिरवासस्थानभेदे
“अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽभिचिन्तितः” भा॰आ॰

६१ अ॰। इन्द्रप्रस्थशब्दे तत्कथा दृश्या।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाण्डवप्रस्थ/ खाण्डव--प्रस्थ m. (= इन्द्र-प्र्)N. of a town situated in the खाण्डवforest (founded by the पाण्डवs) MBh. BhP. x.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the place where कृष्ण, Arjuna and भीम met युधिष्ठिर after the fall of जरासन्ध. भा. X. ७३. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khāṇḍavaprastha  : nt.: See Indraprastha.


_______________________________
*6th word in left half of page p525_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khāṇḍavaprastha  : nt.: See Indraprastha.


_______________________________
*6th word in left half of page p525_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खाण्डवप्रस्थ&oldid=445083" इत्यस्माद् प्रतिप्राप्तम्