खादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादनम्, क्ली, (खाद् + भावे ल्युट् ।) भक्षणम् । आहारः । (खादति चर्व्वयत्यनेन इति ।) दन्ते पुं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादन¦ पु॰ खादत्यनेन खाद--करणे ल्युट्।

१ दन्ते हेम॰। भावे ल्यूट्।

२ भक्षणे न॰।
“अश्वानां खादनेनाहमर्थीनान्येन केनचित्” रामा॰

२ ,

५० स॰

४५ श्लोकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादन¦ m. (-नः) A tooth. n. (-नं)
1. Eating.
2. Food, victuals. E. खाद् to eat, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादनः [khādanḥ], [खाद्-करणे-ल्युट्] A tooth.

नम् Eating, chewing.

Food; अश्वानां खादने नाहमर्थी नान्येन केनचित् Rām.2.5.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादन m. a tooth L.

खादन n. chewing , eating Vop.

खादन n. food , victuals R. ii , 50 , 25 and 31

"https://sa.wiktionary.org/w/index.php?title=खादन&oldid=498544" इत्यस्माद् प्रतिप्राप्तम्