सामग्री पर जाएँ

खान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खान¦ न॰ खै--धातूनामनेकार्थत्वात् भक्षणे भावे ल्युट्। भक्षणे।
“सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः। इतरे खानपानेन वाक्प्रदानेन पण्डिताः” गरु॰ पु॰

१०

९ अ॰।
“खाने पाने च दातव्यम्” दत्ता॰ तन्त्रम् खै-खनने हिंसने च भावे ल्युट्।

१ खनने

२ हिंसने च। [Page2476-a+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खानम् [khānam], 1 Digging.

Injury. -Comp. -उदकः the cocoanut tree.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खान n. (fr. खाद्?) , eating Ga1rud2aP.

खान m. (= ?) a Khan (or Mogul emperor) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=खान&oldid=498552" इत्यस्माद् प्रतिप्राप्तम्