सामग्री पर जाएँ

खानक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खानक¦ त्रि॰ खन--ण्वुल्। खनके
“व्याधान् शाकुनिकान्गोपान् कैवर्तान् मूलखानकान्” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खानक [khānaka], a. (-निका f.) [खन्-ण्वुल्] One who digs; कैवर्तान् मूलखानकान् Ms.8.26.

कः A miner.

A housebreaker, thief; कुड्यमुक्तिरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा Bṛi. S.89.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खानक mfn. ifc. one who digs or digs out Mn. viii , 260 (See. कूप-)

खानक m. a house-breaker , thief VarBr2S. lxxxix , 9

खानक नि, निक, etc. See. खन्.

"https://sa.wiktionary.org/w/index.php?title=खानक&oldid=498553" इत्यस्माद् प्रतिप्राप्तम्