खारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारी, स्त्री, (खं मध्यावकाशं आरातीति । आ + रा + इन् । “कृदिकारान्तादक्तिनः ।” ४ । १ । ४५ । इत्यस्य वार्त्तिं इति पक्षे ङीष् ।) परिमाण- विशेषः । इत्यमरः । २ । ९ । ८८ ॥ यदाह तट्टी- कायां भरतः । “पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् ॥ अष्टाढको भवेद्द्रोणो द्विद्रोणः सूर्प उच्यते । सार्द्धसूर्पो भवेत् खारी द्वे खार्य्यौ गोण्युदाहृता ॥ तामेव भारं जानीयात् वाहो भारचतुष्टयम् ॥” “षोडशद्रोणपरिमाणम् ।” इत्यमरटीकायां स्वामी लीलावती च ॥ गोणीचतुष्टयम् । तत्तु षण्णवत्यधिकचतुःसहस्रपलानि । पा~चशत वार- शेर इति भाषा । इति वैद्यकपरिभाषा ॥ द्रोण- चतुष्टयम् । यथा, -- “चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥” इति स्मृतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारी स्त्री।

परिमाणः

समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा

2।9।88।2।3

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥

 : मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः

पदार्थ-विभागः : , गुणः, परिमाणः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारी f. id. RV. iv , 32 , 17 Pa1n2. Pan5cat. Ra1jat.

खारी f. of रSee.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khārī designates a measure of Soma in one passage of the Rigveda.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारी स्त्री.
एक लटकती हुई टोकरी, बौ.श्रौ.सू. 9.4ः5 (खारी शिक्यं कृष्णाजिनम्); भाष्यः वेत्रविशेषकृतां विगोलिकां वा; द्रष्टव्य - श्रौ.को. (सं.) 515.

  1. iv. 32, 17. Cf. Zimmer, Altindisches Leben, 280.
"https://sa.wiktionary.org/w/index.php?title=खारी&oldid=498564" इत्यस्माद् प्रतिप्राप्तम्