सामग्री पर जाएँ

खील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खील¦ पु॰ कील + पृषो॰। कीलके।
“त्रीणि शतानि शङ्कवःषष्टिः खीला अविचाचला ये” अथ॰

१० ।

८ ।

४ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खील m. (= कील)a post AV. x , 8 , 4 TBr. iii , 7 , 6 , 19.

"https://sa.wiktionary.org/w/index.php?title=खील&oldid=498581" इत्यस्माद् प्रतिप्राप्तम्