खुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर, श विलेखने । छेदने । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं सेट् ।) श, खुरति भूमिं तृणं वा लोकः । खोरिता । खुरः शफम् । इति दुर्गादासः ॥

खुरः, पुं, (खुर छेदने + कः । यद्वा “ऋज्रेन्द्राग्र- वज्रेति ।” उणां । २ । २८ । इति रन् गुणा- भावोऽन्त्यलोपश्च ।) शफम् । गवादीनां पादा- ग्रम् । (यथा, मनुः । ४ । ६७ । “न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥”) कोलदलम् । नखीनामगन्धद्रव्यम् । इति मेदिनी ॥ छेदनवस्तु । नापितस्य खुरः । इति शब्दरत्ना- वली ॥ खट्वादीनां पादुकम् । इति धरणी ॥ खुरा इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर पुं।

नखाख्यगन्धद्रव्यम्

समानार्थक:शुक्ति,शङ्ख,खुर,कोलदल,नख

2।4।130।2।3

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

खुर पुं।

मृगपादः

समानार्थक:शफ,खुर

2।8।49।2।4

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर¦ विलेखने तुदा॰ पर॰ सक॰ सेट्। खुरति अखोरीत् चुखोर खुरः।

खुर¦ पु॰ खुर--क।

१ शफे पशूनां पादश्रोणिस्थिते नखाघारेपदार्थे

२ कोलदले

३ नखीनामगन्धद्रव्ये मेदि॰। करणेघञर्थे क।

४ नापितास्त्रभेदे शब्दर॰।

५ खद्वापादे (खाटेरखुरा) घरणी।
“उद्यत्कृशानुशकलेषु खुराभिघातात्” माघः।
“रजःकणैः खुरोद्धृतैः” रघुः। खुरशब्दस्यवह्वा॰ ङीप् वा खुरी। तेन स्त्रीत्वमप्यस्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर¦ r. 6th cl. (खुरति) To cut, to scratch.

खुर¦ m. (-रः)
1. A hoof, a horse's hoof, &c.
2. A razor.
3. The foot of a bedstead; also क्षुर
4. A sort of perfume, commonly Nak'hi, ap- parently a dried shell fish, and of the shape of a hoof. E. खुर् to cut, रन् Unadi affix, the radical र is dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरः [khurḥ], [खुर्-क]

A hoof; रजःकणैः खुरोद्धूतैः R.1.85, 2.2; Ms.4.67.

A kind of perfume.

A razor.

The foot of a bed-stead. -Comp. -आघातः, -क्षेपः a kick. -णस्, -णस a. flat-nosed. -त्राणम् a horse-shoe.-पदवी a horse's foot-marks. -प्रः an arrow with a semi-circular head; see क्षुरप्र. -न्यासः prints of hoof; तस्याः खुरन्यासपवित्रपांसुम् R.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर m. a hoof , horse's hoof Ka1tyS3r. Mn. etc. ( ifc. f( आ). [ g. क्रोडा-दि] MBh. i Hcat. ; once f( ई). , i , 7 , 38 )

खुर m. a particular part of the foot of a bedstead VarBr2S. lxxix

खुर m. a sort of perfume (dried shellfish shaped like a hoof) L.

खुर m. (for क्षुर)a razor L.

"https://sa.wiktionary.org/w/index.php?title=खुर&oldid=498585" इत्यस्माद् प्रतिप्राप्तम्