खुरली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरली, स्त्री, (खुरैः सह विविधानि अस्त्रादीनि लाति पौनःपुन्येन शिक्षार्थमत्र । ला ग्रहणे + इन् + वा ङीष् ।) शराभ्यासः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरली¦ स्त्री खुर इव लाति--ला--क गौरा॰ ङीष्।

१ शरा-भ्यासे त्रिका॰। शस्त्रप्रयोगे

२ अभ्यासमात्रे च।
“खुरलीकलहे गणानाम्” महावीरच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरली¦ f. (-ली) Military exercise, practising archery, &c. E. खुर् to cut, अलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरली [khuralī], Military exercise or practice (as of arms, archery &c.); अस्त्रप्रयोगखुरलीकलहे गणानाम् Mv.2.34; दूरो- त्पतनखुरलीकेलिजनिताम् 5.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरली f. military exercise , practising archery etc. Ba1lar. iv , 16/17

खुरली f. place for military exercise Vcar. vi , 46 (See. खलूरिका.)

"https://sa.wiktionary.org/w/index.php?title=खुरली&oldid=498589" इत्यस्माद् प्रतिप्राप्तम्