खुरासान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरासान¦ पु॰
“हिङ्गुपीठं समारभ्य मक्लेशान्तं महेश्वरि!। खुरासानाभिधो देशो म्लेच्छमार्गपरायणः” इत्युक्तेदेशभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरासान id.

खुरासान mf( ई)n. coming from Khurasan Bhpr. v , 1 , 80 a/b.

"https://sa.wiktionary.org/w/index.php?title=खुरासान&oldid=498595" इत्यस्माद् प्रतिप्राप्तम्