खुल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुल्लम्, क्ली, (क्षुद् + सम्पदादित्वात् क्विप् । क्षुदं लातीति । ला + कः । पृषोदरात् साधुः ।) नखीनामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ क्षुद्रे नीचे च त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुल्ल¦ न॰ क्षुद--संप॰ क्विप् तां लाति ला--क पृषो॰।

१ नखी-नामगन्धद्रव्ये शब्दच॰।

२ क्षुद्रे

३ अल्पे

४ कनिष्ठे च त्रि॰स्वार्थे क। तत्रार्थे निष्ठुरे दरिद्रे खले च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं) Small, little, low, mean, &c. n. (-ल्लं) A kind of perfume: see खुर। E. खुद् to divide, &c. and ल from ला to get, the radical द becomes ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुल्ल [khulla], a. Small, little, mean, low; see क्षुद्र. -Comp. -तातः a father's younger brother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुल्ल mfn. (See. क्षुल्ल; Prakrit form for क्षुद्र)small , little W.

खुल्ल n. (= खुर)a kind of perfume W.

"https://sa.wiktionary.org/w/index.php?title=खुल्ल&oldid=498598" इत्यस्माद् प्रतिप्राप्तम्