खेचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचरः, पुं, (खे चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः । अलुक् समासः ।) शिवः । इति शब्दरत्नावली ॥ विद्याधरः । इति जटाधरः ॥ पारदः । इति राजनिर्घण्टः ॥ आकाशचारिणि त्रि ॥ (“हतो हन्ति जराव्याधिं मूर्च्छितो व्याधिघातकः । बद्धः खेचरतां धत्ते कोऽन्यः मूतात् कृपाकरः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारमारणाधि- कारः ॥ मेषादिराशिः । यथा ज्योतिषतत्त्वे--“खेचराश्च सर्व्वे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचर¦ पु॰ खे चरति चर--ट अलुक्स॰।

१ शिवे, शब्दर॰

२ विद्याधरे जटा॰

३ पारदे राजनि॰

४ सूर्य्यादिग्रहे,

५ आकाशगामिमात्रे त्रि॰। स्त्रियां ङीप्।

६ तृणेन॰ रत्ना॰ तृणस्य वात्यया खे गतिमत्त्वात्तथात्वम्।

७ घोटके पुंस्त्री शब्दरत्ना॰

८ योगाङ्गे सुद्राभेदे स्त्रीयथाह काशीख॰

४० अ॰।
“कपालकुहरे जिह्वाप्रतिष्ठा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवतिखेचरी। न पीड्यते स रोगेणन च लिप्येत कर्म्मणा। वाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम्। [Page2478-b+ 38] चित्तं चरनि खे यस्मात् जिह्वा चरति खे गता। तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता। याव-द्विन्दुः स्थिरोदेहे तावत् मृत्युभयं कुतः। यावद्बद्धाच सा मुद्रा तावद्विन्दुर्न गच्छति”

९ तन्त्रोक्ते पूजाङ्गेमुद्राभेदे यथा
“सव्यन्दक्षिणदेशेषु सव्यदेशे तु दक्षि-णम्। बाहुङ्कृत्वा महादेवि। हस्तौ द्वौ परिवर्त्त्य च। कनिष्ठानामिके देवि! युक्ते तेन क्रमेण च। तर्ज्ज-नीभ्यां समाक्रान्ते सर्वोर्द्ध्वमपि मध्यमे। अङ्गुष्ठोर्द्ध्वंमहेशानि! सरलां वापि कारयेत्। इयं सा खेचरीनाम्ना पार्थिवस्थानयोजिता” तन्त्रसा॰।

१० मेषादिराशौपु॰।
“खेचराश्च सर्वे” ज्यो॰ त॰। सर्वे राशयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचर¦ mfn. (-रः-री-रं) Aerial, moving in the air. m. (-रः)
1. A name of SIVA.
2. A Vidyad'hara or kind of demigod.
3. Quicksilver. E. खे in heaven, and चर who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचर [khēcara], See खचर. -Comp. -उत्तमः the sun; Mb. 3.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचर/ खे--चर mf( ई)n. moving in the air , flying MBh. R. etc.

खेचर/ खे--चर m. a bird MBh. Nal.

खेचर/ खे--चर m. any aerial being (as a messenger of the gods) MBh. i

खेचर/ खे--चर m. a गन्धर्व, iii

खेचर/ खे--चर m. a विद्या-धरBhP. x , 82 , 8 Katha1s. lii , lxv

खेचर/ खे--चर m. a रक्षस्R. iii , 30 , 37

खेचर/ खे--चर m. a planet

खेचर/ खे--चर m. (hence) the number , " nine "

खेचर/ खे--चर m. quicksilver L.

खेचर/ खे--चर m. N. of शिवL.

खेचर/ खे--चर m. दुर्गाMBh. iv , 186

खेचर/ खे--चर m. a विद्या-धरीRudray.

खेचर/ खे--चर m. a particular मुद्राor position of the fingers

खेचर/ खे--चर m. an earring or a cylinder of wood passed through the lobe of the ear W.

खेचर/ खे--चर n. green vitriol

"https://sa.wiktionary.org/w/index.php?title=खेचर&oldid=498600" इत्यस्माद् प्रतिप्राप्तम्