खेचरान्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचरान्नम्, क्लो, (खेचरं द्विदलादिमिश्रितं अन्नम् ।) द्विदलादिसहितपक्वतण्डुलम् । खिचडीति भाषा ॥ इति पाकराजेश्वरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचरान्न/ खे--च n. a particular dish made of rice.

"https://sa.wiktionary.org/w/index.php?title=खेचरान्न&oldid=498601" इत्यस्माद् प्रतिप्राप्तम्