खेचरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेचरी/ खे--चरी f. with सिद्धिor गति, the magical power of flying Katha1s. xx , 105 Sarvad. ix etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वर्ण शक्ति; a मुद्रा देवी। Br. IV. ३७. १०; ४२. १४; ४४. ५९ and ८६. ११४.

"https://sa.wiktionary.org/w/index.php?title=खेचरी&oldid=498602" इत्यस्माद् प्रतिप्राप्तम्