खेट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट, त् क भक्षणे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) अचिखेटत् । इति दुर्गादासः ॥

खेटम्, क्ली, (खे + अट् + अच् ।) तृणम् । इति शब्दरत्नावली ॥ खेट्टमपि पाठ ॥

खेटः, पुं, (खे आकाशे अटति । अट् + अच् ।) ग्रहः । यथा, भावविवेके । “यस्मिन् राशौ स्थितः खेटस्तेन तं परिपूरयेत् ॥”

खेटः, त्रि, (खिट् + अच् । खेट् + कः वा ।) अधमः । इत्यमरः । ३ । १ । ५४ ॥ घोटकः । इति शब्दरत्ना- वली ॥ सुनिन्दकः । इति विश्वः ॥ सुनन्दक इति पाठे बलरामस्य गदा इति कश्चित् ॥

खेटः, पुं, क्ली, (खिट्यते भवमुत्पद्यते अस्मा- दनेन वा । खिट् + अपादाने करणे वा घञ् ।) मृगया । इत्यमरहेमचन्द्रौ ॥ कफः । (खेट्यते भक्षोपयोगिशस्यादिना उपजीव्यते अस्मात् ।) ग्रामभेदः । स तु कर्षकग्रामः । (तथा च भाग- वते । १ । ६ । ११ । “खेटखर्ब्बटवाटीश्च वनान्युपवनानि च ॥” “खेटाः कर्षकग्रामाः ।” इति श्रीधरस्वामी ॥) चर्म्म । इति मेदिनीशब्दरत्नावल्यौ ॥

खेटः पुं, (खेटति भयमुत्पादयत्यनेन । खिट् + करणे घञ् । खेट + स्वार्थे कः ।) यष्टिः । यथा, --

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।2।4

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट¦ भोजने अद॰ चु॰ उभ॰ सक॰ सेट्। खेटयति ते अ-चिखेटत् त।

खेऽट¦ पु॰ खेऽटति अट--अच् खिट--अच् वा।

१ सूर्य्या-दिग्रहे,
“यस्मिन्नृक्षे स्थिताः खेऽटाः” इति ज्यो॰ त॰।

२ सुनिन्दके त्रि॰ विश्वः।

३ अधमे त्रि॰ अमरः

४ कर्षकग्रामे पु॰ मेदि॰
“खेटखर्वटवाटीश्च वनान्युपवनानिभाग॰

१ ,

७ ,

११ ।
“खेटाः कर्षकग्रामाः” श्रीधरः।

५ अस्त्रभेदे पु॰।
“यष्टिरूपेण खेट! त्वमरिसंहारकारकः। देवीहस्तस्थितोनित्यम्” तत्पूजा मन्त्रः। स्वार्के क। तत्रार्थे पु॰ न॰
“दिव्याम्बरधरां देवीं खङ्ग खेटकवारिणीम्” भा॰ वि॰

६ अ॰।
“अनयोः स्त्रियौ च कार्ये खेटक-निस्त्रिंशधारिण्यौ” वृह॰ सं॰। अनयोःशाम्वप्रद्युम्नयोः,
“खेटकं पूर्ण्णचापञ्च” दुर्गाध्यानम्।
“खेटकास्त्रन्तु हस्त-स्थितमेवारीन् हन्ति यथाह
“हस्तघ्नोविश्वावयुनानि” यजु॰

१९ ,

५१ ।
“हस्तेस्थितोहन्ति हस्तघ्नः खेटकः” वेददी॰ स च यष्टिरूपः।

६ चर्मणि मेदि॰। खिट भयेकरणे घञ्।

७ मृगयायाम् पुंन॰ आखेटकम्। कर्त्तरिअच्।

८ वृणे न॰ हेमच॰। कु(क)णपास्त्रस्याधःस्थिते

९ फलकाकारे काष्ठभेदे न॰ तन्मानमुक्तं हेमा॰ परि॰ ख॰लक्षणसमुच्चये
“तत्र खेटकमपि कु(क)णपस्य त्रिविधमुत्तमंद्वादशाङ्गुलं दशाङ्गुलं मध्यममष्ठाङ्गुलं निकृष्टम् बाला-नामेतत् खटकमबालानान्तु विंशत्यङ्गुलमुत्तममष्टादशाङ्गुलंमध्यमं षोडशाङ्गुलं नि{??}ष्टमिति” औशनसनीतिः।

१० धनवृद्धिजीविनि त्रि॰ हारा॰

११ बलदेवगदायामि-त्यन्ये,

१२ कफे मेदिनिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट¦ r. 1st cl. (खेटति) To alarm. r. 10th cl. (खेटयति) To eat.

खेट¦ mfn. (-टः-टा-टं)
1. Vile, bad, low.
2. Armed, having a weapon or weapons. mn. (-टः-टं) Hunting, the chase; also आखेट m. (-टः)
1. A shield.
2. A village, the residence of peasants or farmers.
3. A small town, half the Pura or town.
4. The club of BALARAMA.
5. Phlegm, the phlegmatic or watery humour.
6. The ascending node or RAHU.
7. A horse. n. (-टं) Grass. E. खिट् to terrify, &c. affix घञ्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट [khēṭa], a. [खे अटति, अट्-अच्; खिट्-अच् वा] Having a weapon, armed.

टः A village, small town or hamlet; Bhāg.1.6.11.

Phlegm.

The club of Balarāma.

A horse.

टः, टम् Hunting, chase.

A shield.

टम् Grass.

Hide, skin. (N. B.: At the end of comp. खेट expresses 'defectiveness' or 'deterioration', & may be rendered by 'miserable', 'low', 'vile', 'wretched' &c.; नागरखेटम् a miserable town.)

A village; नगराद्योजनं खेटं खेटाद् ग्रामो$र्धयोजनम् (ब्रह्मानंद पु. Part I, II अनुषंगपाद Ch.7.V.III.); खेटानि धूलिप्राकारोपेतानि । (प्रश्नव्याकरणसूत्रव्याख्याने).

A village of cultivators; Rājadharmakaustubha, G. O. S. 72, P.12.

A village two miles long; Bibliotheca Indica 274, Fase. I. p.145.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेट/ खे--ऽट m. " moving in the air " , a planet

खेट/ खे--ऽट m. the ascending node or राहुW.

खेट m. a village , residence of peasants and farmers , small town (half a पुरHcat. ) MBh. iii , 13220 Jain. BhP. VP. : the phlegmatic or watery humor of the body , phlegm Car. iv , 4

खेट m. snot , glanders L.

खेट m. a horse L.

खेट m. the club of बलरामL.

खेट mn. hunting , chase(See. आ-खेट) L.

खेट mn. a shield Hcat. i , 5 , 529 ([ Ma1rkP. ])and 532([ Br2Na1rP. ]) ; ii , 1

खेट mn. ( ifc. )expressing defectiveness or deterioration( Pa1n2. 6-2 , 126 ; e.g. नगर-, " a miserable town " ib. Ka1s3. ; उपानत्-, " a miserable shoe " ib. Ka1s3. ; मुनि-, " a miserable sage " Ba1lar. ii )

खेट n. grass L.

खेट mfn. low , vile Bhar. xxxiv , 109

खेट n. armed W.

खेट/ खेऽट See. 3. ख, p. 334 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a small village. वा. ९१. ३०.

"https://sa.wiktionary.org/w/index.php?title=खेट&oldid=498603" इत्यस्माद् प्रतिप्राप्तम्