खेटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटकः, पुं, (खेट + स्वार्थे कः ।) ग्रामभेदः । चासार गा~ इति भाषा ॥ इति जटाधरः ॥ फलकम् । इति हेमचन्द्रः ॥ “खेटकं वसुनन्दके ।” इति हारावली ॥ वसुनन्दको धनवृद्धिजीवकः । इति तत्सूची ॥ बलदेवस्य गदा इति कश्चित् ॥

खेटकः पुं, (खेटति भयमुत्पादयत्यनेन । खिट् + करणे घञ् । खेट + स्वार्थे कः ।) यष्टिः । यथा, -- “यष्टिरूपेण खेट ! त्वमरिसंहारकारकः । देवीहस्तस्थितो नित्यं मम रक्षां कुरुष्व च ॥” इति शारदीयदुर्गापूजापद्धतौ अस्त्रपूजाप्रकरणम् ॥ “खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥” इति च तत्र दशभुजाया दुर्गाया ध्यानम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटक नपुं।

ग्रामः

समानार्थक:संवसथ,ग्राम,खेटक

3।3।17।8।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

अवयव : ग्राममध्यमार्गः,सीमा

स्वामी : ग्रामाधिपः

 : गोपग्रामः, भिल्लग्रामः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

खेटक नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

3।3।17।8।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटक¦ m. (-कः)
1. A village, the residence of agricultural peasants.
2. A shield.
3. The club of BALARAMA. E. खिट् to terrify, &c. अच् affix, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटकः [khēṭakḥ], A small village, hamlet.

कः, कम् A shield. ... खड्गखेटकपाणिभिः Śiva. B.17.42.

The club of Balarāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटक mn. a small village , residence of agricultural peasants VP. Hcat.

खेटक mn. a shield MBh. iv , 181 ; vi , 799 VarBr2S. Hcat. etc.

खेटक n. the club of बल-राम(?) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a rural territorial division. M. २८३. 3; वा. 8. ९९, ११६; Br. II. 7. ९३ and १११.

"https://sa.wiktionary.org/w/index.php?title=खेटक&oldid=498604" इत्यस्माद् प्रतिप्राप्तम्