सामग्री पर जाएँ

खेदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेदः, पुं, (खिद् + भावे घञ् ।) शोकः । इति हेमचन्द्रः ॥ अवसन्नता । इति जटाधरः ॥ (यथा, हेः रामायणे । ४ । ४९ । ७ । “अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः । खेदं त्यक्त्वा पुनः सर्व्वं वनमेव विचिन्वताम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेदः [khēdḥ], [खिद् -भावे घञ्]

Depression, lassitude, dejection (of spirits).

Fatigue, exhaustion; अलसलुलितमुग्धान्य- ध्वसंजातखेदात् U.1.24; अध्वखेदं नयेथाः Me.34; R.18.45.

Pain, torment; Amaru.34.

Distress, sorrow; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु Ve.1.11; Amaru. 57.

Poverty.

A disease. -दा Ved. A hammer, mallet; सत्रा खेदामरुशहा वृषस्व Rv.1.116.4.

"https://sa.wiktionary.org/w/index.php?title=खेदः&oldid=319510" इत्यस्माद् प्रतिप्राप्तम्