सामग्री पर जाएँ

खेलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलनम्, क्ली, (खेल् + भावे ल्युट् ।) क्रीडनम् । इति हलायुधः ॥ (यथा, गीतगोविन्दे । १ । ४१ । “कापि विलासविलोलविलोचन- खेलनजनितमनोजम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलन¦ न॰ खेल--ल्युट्।

१ क्रीडायाम् हलायु॰। आधारे ल्युट्ङीप्।

२ शारिफलके (छक) स्त्री हेम॰। करणे ल्युट्।

३ क्रीडासाधने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलन¦ n. (-नं) Play, sport, pastime. f. (-नी) A piece or man at drafts, chess, &c. E. खेल् to shake or move, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलनम् [khēlanam], 1 Shaking, quivering motion (of the eyes); कापि विलासविलोलविलोचनखेलनजनितमनोजम् Gīt.1.4.

Play, pastime.

A performance. -नी A piece or man at chess &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलन n. moving to and fro , shaking W.

खेलन n. quivering motion (of the eyes) Gi1t. i , 40

खेलन n. play , pastime , sport Ba1lar. iv , 16/17

"https://sa.wiktionary.org/w/index.php?title=खेलन&oldid=498615" इत्यस्माद् प्रतिप्राप्तम्