खेला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेला, स्त्री, (खेल + भावे + अप् टाप् ।) खेलनम् । तत्पर्य्यायः । क्रीडा २ कूर्द्दनम् ३ । इत्यमरः । १ । ७० । ३३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेला स्त्री।

कन्दुकादिक्रीडनम्

समानार्थक:क्रीडा,खेला,कूर्दन

1।7।33।1।5

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेला¦ विलासे कण्ड्वा॰ प॰ अक॰ सेट्। खेलायति अखेलायीत्खेलायां बभूव आस चकार।
“खेलायन्ननिशं नापिसजुःकृत्य रतिं वसेत्” भट्टिः।

खेला¦ स्त्री खेल--भावे अ। क्रीडायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेला¦ f. (-ला) Play, pastime, sport E. खेल् to shake, अङ् and टाप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेला f. sport , play g. कण्ड्वादि.

"https://sa.wiktionary.org/w/index.php?title=खेला&oldid=498618" इत्यस्माद् प्रतिप्राप्तम्