खेल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल् [khēl], 1 P. (खेलति, खेलित)

To shake, move to and fro.

To tremble.

To play, sport; खेलल्लोलम्बकोलाहल- मुखरितदिक्चक्रवालान्तरालम् Bhar. Ch. -Caus. To swing, shake; कृपणो$हं हि जीवामि भुजगं खेलयन्सदा Ks.9.76.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल् cl.1 P. लति, to shake , move to and fro , swing , tremble R. Naish. Gi1t. Sa1h. : Caus. P. खेलयति, to cause to move to and fro , swing , shake Pan5cat. iv , 5 , 0/1 Katha1s. ix , 76.

"https://sa.wiktionary.org/w/index.php?title=खेल्&oldid=319662" इत्यस्माद् प्रतिप्राप्तम्