खेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेव, ऋ ङ सेवे । इति कविकल्कद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ऋदित् ।) ऋ, अचिखेवत् । ङ, खेवते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेव¦ सेवने भ्वा॰ आ॰ सक॰ सेट्। खेवते अखेविष्ट ऋदित् अचि-खेवत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेव (ऋ) खेवृ¦ r. 1st cl. (खेवते) To serve.

"https://sa.wiktionary.org/w/index.php?title=खेव&oldid=498620" इत्यस्माद् प्रतिप्राप्तम्