सामग्री पर जाएँ

खोड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड, ऋ खोटने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) ऋ, अचुखोडत् । खोडति खञ्जः । रमानाथस्तु खोडति बाला क्रिमि- मित्युदाहृतवान् । इति दुर्गादासः ॥

खोड, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) अचुखोडत् । इति दुर्गादासः ॥

खोडः, त्रि, (खोडति इति । खोड + अच् ।) खञ्जः । खो~डा इति भाषा ॥ इत्यमरः २ । ६ । ४९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड पुं।

गतिविकलः

समानार्थक:खोड,खञ्ज

2।6।49।1।3

वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः। जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड¦ गतिप्रतिघाते भ्वा॰ पर॰ अक॰ सेट्। खोडति अखोडीत्चुखोड। ऋदित् णिचि चङ्यह्रस्वः अचुखोडत् त।

खोड¦ क्षेपे अद॰ चु॰ उभ॰ सक॰ सेट्। खोडयति ते अचुखोडत् त

खोड¦ त्रि॰ खोड--गतिप्रतिघाते अच्। खञ्जे। (खोडा)। कडारा॰ कर्म्म॰ वा पूर्ब्बनिपातः। बालखोडः खोडबालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड (ऋ) खोडृ¦ r. 1st cl. (खोडति) To be or become lame. r. 10th cl. (खोड- यति) To throw or cast.

खोड¦ mfn. (-डः-डा-डं) Lame, limping. E. खोड्। to be lame, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड [khōḍa], a. Crippled, lame, limping.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोड mfn. (in comp. or ifc. g. कडारा-दि, not in Ka1s3. )limping , lame L. (See. खोर.)

"https://sa.wiktionary.org/w/index.php?title=खोड&oldid=498624" इत्यस्माद् प्रतिप्राप्तम्