खोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोर, ऋ खोटने । गतिवैकल्ये इति यावत् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ, अचुखोरत् । खोरति खञ्जः । इति दुर्गा- दासः ॥

खोरः, त्रि, (खोरति इति । खोर् + अच् ।) खञ्जः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोर¦ गतिवैकल्ये भ्वा॰ पर॰ अक॰ सेट्। खोरति अखो-रीत्। चुखोर। ऋदित् चङि अह्रस्वः अचुखोरत् त।

खोर¦ त्रि॰ खोर--अच्। खञ्जे हेमच॰ संज्ञायां कन्। खोरक हयानां ज्वरे ज्वरशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोर (ऋ) खोरृ¦ r. 1st cl. (खोरति) To be lame, to be prevented from moving.

खोर¦ mfn. (-रः-रा-रं) Lame. E. खोर् to be lame, affix अच्; also खोड and खोल। [Page226-b+ 58]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोर [khōra] ल [l] , (ल) a. Limping, lame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोर mfn. limping , lame Ka1tyS3r. xxii , 3 , 19 La1t2y. viii , 5 , 16 Gaut. xxviii , 6

"https://sa.wiktionary.org/w/index.php?title=खोर&oldid=498625" इत्यस्माद् प्रतिप्राप्तम्