ख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्या, ल ख्यातौ । कथने । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-कथनादौ तु सकं--अनिट् ।) ख्यातिः प्रसिद्धिः । ल, ख्याति गुणी प्रसिद्धः स्यादित्यर्थः । ख्याति साधुः कथां हरेः । तथा च । ख्या प्रकथने । प्रकथनं प्रसिद्धिरिति गोविन्दभट्टः । ख्या प्रकथने इति चतुर्भुज- जुमरौ । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्या¦ प्रसिद्धौ दीप्तौ अक॰ कथने प्रकाशने ज्ञाने च सक॰ अद॰पर॰ अनिट्। ख्याति अख्यत्। आर्द्धधातुके चक्षिङआदेशःख्याधातुस्तु उभ॰। अख्यत् अख्यात--अख्यास्त। चख्यौचख्ये। ख्यातः ख्यततः ख्यानम्। ख्येयम्। ख्याता[Page2480-a+ 38] तत्र कथने
“अख्यन्मुनिस्तस्य शिवं समाधेः” भट्टिः। कर्म्मणि ख्यायते अख्यायि।
“हिरण्यपुरमित्येवख्यायते नगरं परम्” भा॰। खपुरशब्दे दृश्यम्।
“विभी-षणेन सोऽख्यायि” भट्टिः।
“शुभयोगसमायुक्ता शनौशतभिषा यदि। महामहेति सा ख्याता कुलकोटीःसमुद्धरेत्” ति॰ त॰। अति + अतिक्रम्य कथने।
“परोरुद्रावतिख्यतम्” ऋ॰

८ ।

२२ ।

१४ । अनु + अनुकर्षणे।
“अनु पूर्वाणि चख्यथुर्युगानि” ऋ॰

७ ।

७० ।

४ ।
“अनुचख्यथुः अनुकृष्टवन्तावनुग्रहार्थम्” भा॰। अनुवादे च। अनु + आ + तात्पर्य्यावधारणार्थं व्याख्याने अन्याख्यानशब्दे

२१

९ पृ॰ वृश्यम्। अभि + आभिमुख्येन दर्शने
“मृलीकं सुमना अभिख्यम्” ऋ॰

७ ।

८६ ।

२ ।
“अभिख्यमभिपश्येयम्” भा॰।
“अभिख्याय तंतिगितेन विध्य” ऋ॰

२ ।

३० ।

९ ।
“अभिखाय संवीक्ष्य” भा॰। अभितः ख्यातौ च
“पुण्यमेतदभिख्यातं त्रिषुलोकेषु भारत!” भा॰ आनु॰

९६ अ॰। दीप्तौ अक॰ अ-भिख्या।
“काप्यभिख्या तयोरासीत्” रघुः। अव + अवाक्प्रेक्षणे।
“अव हि ख्यताधिकूलादिवस्पशः” ऋ॰-

८ ।

४७ ।

२ । न्यक्कारेण दर्शने च
“यदा वाख्यत्स मरणम्” ऋ॰

१० ।

२७ ।

३ ।
“अवाख्यत् अवाक्कृतं न्यक्कृत-महं पश्यामि” भा॰। आ + कथनेः।
“आख्याहि मेकोभवानुग्ररूपः” गीता। आ-ख्यातमाख्यातेन क्रियासातत्ये” पा॰।
“स पृष्टः सर्वतोघार्त्तमाख्यद्राज्ञे न सन्ततिम्” रघुः।
“अनाख्यायाददन् दोषं दण्ड्य उत्तमसाहमम्” याज्ञ॰।
“सेवा श्व-वृत्तिराख्याता” मनुः। उद् + आ + उदाहरणे।
“दश वीर्य्याण्युदाख्याय” शत॰ ब्रा॰

३ ।

३ ।

३ ।

४ उप + आ + पुरावृत्तकथने। उपाख्यानम्। उत्तरदानेन व्या-ख्याने च।
“यदुताहं त्वया पृष्टो वैरजात् पुरुषादिदम्। यदासीत् तद्--उदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः” भाग॰

२ ।

९ ।

४५ । प्रति + आ + निवारणे
“यदि त्वं भजमानां मां प्रत्याख्या-स्यसि मानद!” भा॰ व॰

५६ अ॰।
“अभिप्रेतमनापन्नःप्रत्याख्यातुमनीश्वरः” भाग॰

३ ।

३१ ।

२५ । वि + आ + विवरणे शब्दान्तरेण तदर्थकाथने।
“अथातः पुत्र-परिग्रहविधिं व्याख्यास्यामः” शौन कः।
“व्याख्यातुं कुशलाःकेचित् ग्रन्थान् धारयितुरं परे” भा॰ आ॰

१ अ॰। विशेपेण कथने च
“व्याचक्षुरुच्चै{??} शुभं प्रशस्तम्”। [Page2480-b+ 38] अनु + वि + आ +। उक्तस्य पुनः व्याख्याने
“एतं त्वेव ते भूयो-ऽनुव्याख्यास्यामि” छा॰ उप॰। उप + वि + आ + उपासनादिविभूतिफलकथने
“ओमित्युद्गायतितस्योपव्याख्यानं भवति” छा॰ उ॰।
“तस्याक्षरस्योप-व्याख्यानमेवमुपासनम् एवं बिभूति एवं फलमित्यादिकथनमुपव्याख्यानम्” भा॰।
“खल्वेतस्यैवाक्षरस्योप-व्याख्यानम्” छा॰ उ॰। सम् + आ + सम्यक्कथने।
“तिथवस्ताः समाख्याताःषोडशैव वरानने!” स्कन्दपु॰ प्रभासस्व॰। परि + परितः सर्वतो वा ख्यातौ
“सूतपुत्र! यथा तस्य भार्ग-वस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृ-च्छतः” भा॰ आ॰

५ अ॰।
“अञ्जनेति परिख्याता पत्नीकेशरिणः कवेः” रामा॰ सू॰

२ ।

१४ । सम् + परि + सम्यक् सर्वतः ख्यातौ।
“यथावत् संपरिख्यातोगन्धर्वाप्सरसां तथा” भा॰ आ॰

६५ अ॰। प्र + प्रकर्षेण कथने।
“यस्तु देव मनुष्येषु प्रख्यातः सहजै-र्गुणैः” भा॰ व॰

३५ अ॰। वि + विशेषेण ख्यातौ
“संह्राद इति विख्यातः प्रह्लादस्यानुज-स्तु यः” भा॰ आ॰

६७ अ॰। सम् + सम्यक् कथने
“दश पितामहान् सोमपान् संख्याय” शत॰ ब्रा॰

४ ।

३ ।

३ । एकादिसंख्याभेदेन गणने
“संख्या-स्यामि फलान्यस्य पश्यतस्ते जनाधिप!” भा॰ व॰

७ अ॰। अन्वादिपूर्वकस्य समं तदुपसर्गद्योव्यार्थसहितसंख्याने
“अतःकालं प्रसंख्याय संख्यामेकत्र पिण्डयेत्” सू॰ सि॰प्रतिसंख्या प्रत्येकसंख्या प्रतीतसंख्या वेत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्या¦ r. 2nd cl. (ख्याति)
1. To relate, to recount, to say or tell.
2. To celebrate, to make known. With अभि prefixed, To shine or be glorious. With आ, To be famous. With वि, to celebrate. With सु, To be approved. With कु, To be infamous. With प्रति and आ, To reject, to refuse. With सम्, To count, to reckon. With सं and आ to denominate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्या [khyā], 2 P. (m. also in non-conjugational tenses) (ख्याति, ख्यात) To tell, declare, communicate with dat. of person. -Pass. (ख्यायते)

To be named or called; आवयोः पितरं विद्धि ख्यातं दशरथं भुवि Bk.6.97.

To be known or famous. -Caus. (ख्यापयति-ते)

To make known, proclaim; ख्यापयेदभयानि च Ms.7.21.

To tell, declare, relate; परगुणकथनैः स्वान्गुणान्ख्यापयन्तः Bh.2. 69; Ms.11.99.

To extol, make renowned, praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्या cl.2 P. ख्याति(in the non-conjugational tenses also A1. , perf. चख्यौ, चख्येVop. ; impf. अख्यत्, अख्यतPa1n2. 3-1 , 52 ) Dha1tup. xxiv , 52 ; the simple verb occurs only in Pass. and Caus. : Pass. ख्यायते, to be named , be known MBh. iii ; ( aor. अख्यायि)to be named or announced to( gen. ) Bhat2t2. xv , 86 : Caus. ख्यापयति, to make known , promulgate , proclaim Mn. Ya1jn5. MBh. etc. ; to relate , tell , say , declare , betray , denounce Mn. viii , 171 MBh. iii Pan5cat. Katha1s. ; " to make well known , praise "See. ख्यापित; ([ cf. Lat. in-quam , etc. ])

"https://sa.wiktionary.org/w/index.php?title=ख्या&oldid=319888" इत्यस्माद् प्रतिप्राप्तम्