ख्यात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यातः, त्रि, (ख्या + क्तः ।) ख्यातियुक्तः । तत्- पर्य्यायः । प्रतीतः २ प्रथितः ३ वित्तः ४ विज्ञातः ५ विश्रुतः ६ । इत्यमरः । ३ । १ । ९ ॥ (यथा, भट्टिः । ६ । ९७ । “अमितम्पचमीशानं सर्व्वभोगीणमुत्तमम् । आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यात वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।3

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यात¦ त्रि॰ ख्या--क्त।

१ कथिते

२ विश्रुते च अमरः। भावेक्त।

४ कथने

५ वोषणायाम् न॰।
“तथा ख्यातविधानञ्चत्योगसञ्चार एव च” भा॰ शा॰

५९ अ॰।
“ख्यातमभि-मन्त्रितदुन्दुभिनादेन प्रयाणकथनम्” नीलक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यात¦ mfn. (-तः-ता-तं) Famous, celebrated, notorious. E. ख्या to relate, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यात [khyāta], p. p. [ख्या-क्त]

Known; ख्यातं नभःशब्दमयेन नाम्ना R.18.6.

Named, called.

Told.

Celebrated, famous, well-known.

Notorious; ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातः Udb.

Made known, betrayed, discovered; (ख्यापित p. p. Caus.) प्रमादालस्य- जाड्यानि ख्यापितानि Pt.1.39.

तम् Communication, mention.

Proclamation. -Comp. -गर्हण a. notoriously vile, infamous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यात mfn. named , called , denominated MBh. etc.

ख्यात mfn. known , well known , celebrated , notorious ib.

ख्यात mfn. told W.

"https://sa.wiktionary.org/w/index.php?title=ख्यात&oldid=498630" इत्यस्माद् प्रतिप्राप्तम्