गगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगण¦ n. (-णं) Sky, atmosphere, heaven. E. गम् to go. Unadi affix युच् and the radical final changed to ग; the word and its derivatives are also sometimes read गगन।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगण for गगनSee.

"https://sa.wiktionary.org/w/index.php?title=गगण&oldid=320017" इत्यस्माद् प्रतिप्राप्तम्