गगनगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनगति¦ पु॰ गगने गतिर्यस्य।

१ देवे

२ सूय्यांदिग्रहे

३ आ-काशगामिनि त्रि॰।

७ त॰।

४ आकाशे गतौ स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनगति/ गगन--गति m. " moving in the air " , a sky-inhabitant Megh.

"https://sa.wiktionary.org/w/index.php?title=गगनगति&oldid=498642" इत्यस्माद् प्रतिप्राप्तम्