गगनप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनप्रिय¦ पु॰ दैत्थभेदे।
“प्रह्णादोऽश्वशिराः कुम्भः संह्लादोगगनप्रियः” हरि॰

४२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनप्रिय/ गगन--प्रिय m. " fond of the sky " , N. of a दानवHariv.

"https://sa.wiktionary.org/w/index.php?title=गगनप्रिय&oldid=320127" इत्यस्माद् प्रतिप्राप्तम्