गगनमूर्द्धन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनमूर्द्धन्¦ पु॰ दानवभेदे।
“तथा गगनमूर्द्धा च वेगवान्केतुमांश्च यः” भा॰ आ॰

६५ अ॰। दनुवंशकथने।
“तथागगनमूर्द्धा च कुम्भनाभो महासुरः” हरि॰

३ अ॰।

"https://sa.wiktionary.org/w/index.php?title=गगनमूर्द्धन्&oldid=320137" इत्यस्माद् प्रतिप्राप्तम्